A 980-2 Dakṣiṇakālīdvāviṃśatikavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/2
Title: Dakṣiṇakālīdvāviṃśatikavaca
Dimensions: 24 x 9.1 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1752
Acc No.: NAK 5/6027
Remarks: as Viśvasāroddhāratantra; B 537/25
Reel No. A 980-2 Inventory No. 15609
Title Dakṣiṇakālīdvāviṃśatikavaca
Remarks ascribed to Viśvasāroddhāratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper, loose
State incomplete, damaged on the right margin with partial loss of the text
Size 24.0 x 9.1 cm
Folios 6
Lines per Folio 14–17
Foliation figures in the upper left margin under the word śrī on the verso
Place of Deposit NAK
Accession No. 5/6027
Manuscript Features
Excerpts
Beginning
śrīmadgurave dakṣiṇāmūrttaye namaḥ | |
❖ devyuvāca
devadeva mahādeva bhairavānandadāyakaḥ
dakṣiṇākālikāyās (!) tu kavacaṃ maṃtragarvitaṃ (!) 1
dvāviṃśatyakṣarasyāsya manoḥ kavacam uttamaṃ |
vada me kṛpayā deva dvāviṃśatparṇasaṃkhyayā 2
divyānāṃ kavacānām ye dvāviṃśati vada prabho |
dakṣiṇākālikāyās (!) tu divyamaṃtrākṣarātmakaḥ 3 (fol. 1v1–3)
End
mohayet trijagad deviṃ sādhako maṃtrasādhakaḥ |
mahimānaṃ maheśāni jihvākoṭiśar api 29
varṇitur (!) naiva śaknomi varṣasāhasrakais tathā |
devy uvāca |
krītāsmi bhavatānena kathanena maheśvara 30
dāsyāmi kiṃkarībhāvam āpannāsmi maheśvara |
bhairava uvāca |
gopayet parameśāni skaṃdād api maheśvari 31
sarvathā gopanīyaṃ ca hy anyathā siddhihānikṛt |
sarveṣāṃ caiva goptavyaṃ gopanīyaṃ svayonivat 32 (fol. 6v11–14)
Colophon
iti śrīviśvasāroddhārataṃtre bhairavībhairavasaṃvāde dakṣIṇakālikāyā dvāviṃśatkavacaṃ saṃpūrṇam 22 || śāke 1752 mārge kṛṣṇa 3/// (fol. 6v14)
Microfilm Details
Reel No. A 980/2
Date of Filming 07-02-1985
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks = B537/25 (the title, in this reel, is given differently as Viśvasāroddhāratantra)
Catalogued by RT
Date 06-03-2006
Bibliography