A 980-2 Dakṣiṇakālīdvāviṃśatikavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/2
Title: Dakṣiṇakālīdvāviṃśatikavaca
Dimensions: 24 x 9.1 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1752
Acc No.: NAK 5/6027
Remarks: as Viśvasāroddhāratantra; B 537/25


Reel No. A 980-2 Inventory No. 15609

Title Dakṣiṇakālīdvāviṃśatikavaca

Remarks ascribed to Viśvasāroddhāratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper, loose

State incomplete, damaged on the right margin with partial loss of the text

Size 24.0 x 9.1 cm

Folios 6

Lines per Folio 14–17

Foliation figures in the upper left margin under the word śrī on the verso

Place of Deposit NAK

Accession No. 5/6027

Manuscript Features

Excerpts

Beginning

śrīmadgurave dakṣiṇāmūrttaye namaḥ | |

❖ devyuvāca

devadeva mahādeva bhairavānandadāyakaḥ

dakṣiṇākālikāyās (!) tu kavacaṃ maṃtragarvitaṃ (!) 1

dvāviṃśatyakṣarasyāsya manoḥ kavacam uttamaṃ |

vada me kṛpayā deva dvāviṃśatparṇasaṃkhyayā 2

divyānāṃ kavacānām ye dvāviṃśati vada prabho |

dakṣiṇākālikāyās (!) tu divyamaṃtrākṣarātmakaḥ 3 (fol. 1v1–3)

End

mohayet trijagad deviṃ sādhako maṃtrasādhakaḥ |

mahimānaṃ maheśāni jihvākoṭiśar api 29

varṇitur (!) naiva śaknomi varṣasāhasrakais tathā |

devy uvāca |

krītāsmi bhavatānena kathanena maheśvara 30

dāsyāmi kiṃkarībhāvam āpannāsmi maheśvara |

bhairava uvāca |

gopayet parameśāni skaṃdād api maheśvari 31

sarvathā gopanīyaṃ ca hy anyathā siddhihānikṛt |

sarveṣāṃ caiva goptavyaṃ gopanīyaṃ svayonivat 32 (fol. 6v11–14)

Colophon

iti śrīviśvasāroddhārataṃtre bhairavībhairavasaṃvāde dakṣIṇakālikāyā dvāviṃśatkavacaṃ saṃpūrṇam 22 || śāke 1752 mārge kṛṣṇa 3/// (fol. 6v14)

Microfilm Details

Reel No. A 980/2

Date of Filming 07-02-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks = B537/25 (the title, in this reel, is given differently as Viśvasāroddhāratantra)

Catalogued by RT

Date 06-03-2006

Bibliography